h

||Bhagavadgita ||

||Chapter 4 ||

||Jnyana Yoga Slokas||

Select Sloka text in Devanagari, Telugu, Kannada, Gujarati, or English

|| Om tat sat ||
bhagavadgīta
atha caturthō'dhyāyaḥ
jñāna yōgaḥ

śrī bhagavānuvāca:

imaṁ vivasvatē yōgaṁ prōktavānahamavyayam |
vivasvān manavē prāha manuḥ ikṣvākavē'bravīt ||1||

ēvaṁ paramparāprāptaṁ imaṁ rājarṣayō viduḥ |
sa kālēnēha mahatā yōgō naṣṭhaḥ parantapa || 2 ||

sa ēvāyaṁ mayā tē'dya yōgaḥ prōktaḥ purātanaḥ |
bhaktō'si mē sakhācēti rahasyaṁ hyētaduttamam || 3 ||

arjuna uvāca :
aparaṁ bhavatō janma paraṁ janma vivasvataḥ|
kathamētadvijānīyāṁ tvamādau prōktavāniti || 4 ||

śrī bhagavānuvāca:
bahūni mē vyatītāni janmāni tava cārjuna |
tānayahaṁ vēda sarvāṇi na tvaṁ vēttha parantapa || 5 ||

ajō'pi sannavyayātmā bhūtānāṁ īśvarō'pi san |
prakr̥tiṁ svāmadhiṣṭāya saṁbhavāmyātmamāyayā|| 6 ||

yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānaṁ adharmasya tadātmānam sr̥jāmyaham || 7 ||

paritrāṇāya sādhūnām vināśāya ca duṣkr̥tām |
dharma saṁsthāpanārthāya saṁbhavāmi yugē yugē || 8 ||

janma karma ca mē divyaṁ ēvaṁ yō vētti tattvataḥ |
tyaktvā dēhaṁ punarjanma naiti māmēti sō'rjuna || 9 ||

vītarāga bhaya krōdhā manmayā māmupāśritāḥ |
bahavō jñāna tapasā pūtā madbhāvamāgatāḥ ||10 ||

yē yathā māṁ prapadyantē tāṁ stathaiva bhajāmyaham |
mamavartmānu vartantē manuṣyāḥ pārtha sarvaśaḥ || 11 ||

kāṁkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha dēvatāḥ |
kṣipraṁ hi mānuṣē lōkē siddhirbhavati karmajā || 12||

cāturvarṇyaṁ mayā sr̥ṣṭaṁ guṇakarma vibhāgaśaḥ |
tasya kartāramapi māṁ viddhyakartāra mavyayam || 13 ||

namāṁ karmāṇi limpanti namē karmaphalē spr̥hā |
iti māṁ yō'bhijānāti karmabhiḥ na sa badhyatē || 14 {{

ēvaṁ jñātvā kr̥taṁ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmātvaṁ pūrvaiḥ pūrvataraṁ kr̥tam ||15||

kiṁ karma kimakarmēti kavayō'pyatra mōhitāḥ |
tattē karma pravakṣyāmi yajñātvā mōkṣyasē'śubhāt|| 16||

karmaṇōhyapi bōddhavyaṁ bōddhavyaṁ ca vikarmaṇaḥ |
akarmaṇaśca bōddhavyaṁ gahanā karmaṇō gatiḥ || 17 ||

karmaṇyakarma yaḥ paśyēt akarmaṇi ca karma yaḥ|
sa buddhimān manuṣyēṣu sa yuktaḥ kr̥tsnakarmakr̥t || 18||

yasya sarvē samārambhāḥ kāma saṁkalpavarjitāḥ |
jñānāgni dagdhakarmāṇāṁ tamāhuḥ paṇḍitaṁ budhāḥ || 19 ||

tyaktvā karma phalāsaṅgaṁ nitya tr̥ptō nirāśrayaḥ |
karmaṇyabhipravr̥tō'pi naiva kiṁcitkarōti saḥ || 20||

nirāśīryata cittātmā tyakta sarva parigrahaḥ |
śārīraṁ kēvalaṁ karma kurvannāpnōti kilbiṣam|| 21 ||

yadr̥ccālābhasaṁtuṣṭhō dvandvātītō vimatsaraḥ |
samaḥ siddhāvasiddhau ca kr̥tvāpi na nibadhyatē || 22||

gatasaṅgasya muktasya jñānāvasthitacētasaḥ |
yajñāyācarataḥ karma samagraṁ pravilīyatē || 23||

brahmārpaṇam brahmahaviḥ brahmagnau brahmaṇā hutam |
brahmaiva tēna gantavyaṁ brahmakarmasamādhinā || 24 ||

daivamēvāparē yajñaṁ yōginaḥ paryupāsatē |
brahmāgnāvaparē yajñaṁ yajñēnaivōpajuhvati || 25||

śrōtrādīnīndriyāṇyanyē saṁyamāgniṣu juhvati |
śabdādīnviṣayānanya indriyāgniṣu juhvati || 26||

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāparē |
ātmasaṁyamayōgāgnau juhvati jñānadīpitē || 27 ||

dravya yajñā tapō yajñā yōga yajñāstathāparē |
svādhyāya jñānayajñaśca yatayaḥ saṁśitavratāḥ || 28 ||

apānē juhvati prāṇaṁ prāṇē'pānaṁ tathāsparē |
prāṇāpāna gatīruddhvā prāṇāyāmaparāyaṇāḥ || 29 ||

aparē niyatāhāraḥ prāṇān prāṇēṣu juhvati |
sarvē'pyētē yajñavidō yajñakṣapita kalmaṣāḥ ||30||

yajñaśiṣṭāmr̥ta bhujō yānti brahma sanātanam|
nāyaṁ lōkō'styayajñasya kutō'nyaḥkurusattama || 31||

ēvaṁ bahuvithā yajñā vitatā brahmaṇō mukhē |
karmajān viddhi tān sarvān ēvaṁ jñātvā vimōkṣyasē || 32||

śrēyān dravyamayādyajñā jñānayajñaḥ parantapa |
sarvaṁ karmākhilaṁ pārtha jñānē parisamāpyatē || 33||

tadviddhi praṇi pātēna paripraśnēna sēvayā |
upadēkṣyanti tē jñānaṁ jñāninaḥ tattva darśinaḥ || 34 ||

yat jñātvā na punarmōhamēvaṁ yāsyasi pāṇḍava |
yēna bhūtānyaśēṣēṇa drakṣyasyātmanyathō mayi || 35||

api cēdapi pāpēbhyaḥ sarvēbhyaḥ pāpakr̥ttamaḥ |
sarvaṁ jñānaplavēnaiva vr̥jinaṁ saṁtariṣyasi || 36||

yathaithāṁsi samiddhōsgniḥ bhasmasātkurutē'rjuna|
jñānāgni sarvakarmāṇi bhasmasātkurutē tathā || 37||

na hi jñānēna sadr̥śaṁ pavitramiha vidyatē |
tat svayaṁ yōgasaṁsiddhaḥ kālēnātmani viṁdati|| 38 ||

śraddhvān labhatē jñānaṁ tatparaḥ saṁyatēndriyaḥ|
jñānaṁ labdhvā parāṁ śāntiṁ acirēṇādhigacchati|| 39 ||

ajñaścāśraddhadhānaśca saṁśayātmā vinaśyati |
nāyaṁ lōkō'sti na parō na sukhaṁ saṁśayātmanaḥ ||40||

yōgasannyastakarmāṇāṁ jñānasaṁchinnasaṁśayam |
ātmavaṁtaṁ na karmāṇi nibadhnaṁti dhanaṁjaya || 41 ||

tasmādajñāna saṁbhūtaṁ hr̥tthsaṁ jñānāsinātmanaḥ |
citvainaṁ saṁśayaṁ yōgamātiṣṭhōttiṣṭha bhārata || 42||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyām yōga śāstrē
śrīkr̥ṣṇārjuna saṁvādē jñānayōgō nāma
caturthōsdhyāyaḥ ||
||ōm tat sat ||